अमरकोषसम्पद्

         


Search amarakosha: गरुत्मत्. Page 1

1 गरुत्मत् (पुं)

गरुत्मान् गरुडस्तार्क्ष्यो वैनतेयः खगेश्वरः
स्वर्गवर्गः 1.1.29.1.1
अर्थः - गरुडः
garuda


2 गरुत्मत् (पुं)

नीडोद्भवाः गरुत्मन्तः पित्सन्तो नभसङ्गमाः
सिंहादिवर्गः 2.5.34.1.2
अर्थः - पक्षी




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue