अमरकोषसम्पद्

         


Search amarakosha: गैरिक. Page 1

1 गैरिक (वि)

धातुर्मनःशिलाद्यद्रेर्गैरिकं तु विशेषतः
शैलवर्गः 2.3.8.1.2
अर्थः - धातुविशेषः


2 गैरिक (नपुं)

शालावृकाः कपिक्रोष्टुश्वानः स्वर्णेऽपि गैरिकम्
नानार्थवर्गः 3.3.12.1.2
अर्थः - सुवर्णम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue