अमरकोषसम्पद्

         


Search amarakosha: गो. Page 1

1 गो (स्त्री)

विपुला गह्वरी धात्री गौरिला कुम्भिनी क्षमा
भूमिवर्गः 2.1.3.3.4
अर्थः - भूमिः


2 गो (पुं)

अनड्वान्सौरभेयो गौरुक्ष्णां संहतिरौक्षकम्
वैश्यवर्गः 2.9.60.1.3
अर्थः - वृषभः


3 गो (पुं)

माहेयी सौरभेयी गौरुस्रा माता च शृङ्गिणी
वैश्यवर्गः 2.9.66.2.3
अर्थः - गौः


4 गो (स्त्री-पुं)

लक्ष्यदृष्ट्या स्त्रियां पुंसि गौर्लिङ्गं चिह्नशेफसोः
नानार्थवर्गः 3.3.25.2.1
अर्थः - बाणः


5 गो (स्त्री-पुं)

लक्ष्यदृष्ट्या स्त्रियां पुंसि गौर्लिङ्गं चिह्नशेफसोः
नानार्थवर्गः 3.3.25.2.1
अर्थः - इन्द्रस्य वज्रायुधम्


6 गो (स्त्री-पुं)

लक्ष्यदृष्ट्या स्त्रियां पुंसि गौर्लिङ्गं चिह्नशेफसोः
नानार्थवर्गः 3.3.25.2.1
अर्थः - जलम्


7 गो (स्त्री-पुं)

लक्ष्यदृष्ट्या स्त्रियां पुंसि गौर्लिङ्गं चिह्नशेफसोः
नानार्थवर्गः 3.3.25.2.1
अर्थः - किरणः


8 गो (स्त्री-पुं)

लक्ष्यदृष्ट्या स्त्रियां पुंसि गौर्लिङ्गं चिह्नशेफसोः
नानार्थवर्गः 3.3.25.2.1
अर्थः - नेत्रम्


9 गो (स्त्री-पुं)

लक्ष्यदृष्ट्या स्त्रियां पुंसि गौर्लिङ्गं चिह्नशेफसोः
नानार्थवर्गः 3.3.25.2.1
अर्थः - पशुः


10 गो (स्त्री-पुं)

लक्ष्यदृष्ट्या स्त्रियां पुंसि गौर्लिङ्गं चिह्नशेफसोः
नानार्थवर्गः 3.3.25.2.1
अर्थः - स्वर्गः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue