अमरकोषसम्पद्

         


Search amarakosha: घटा. Page 1

1 घटा (स्त्री)

कम्बुग्रीवा त्रिरेखा सावटुर्घाटा कृकाटिका
मनुष्यवर्गः 2.6.88.2.3
अर्थः - ग्रीवायामुन्नतभागः


2 घटा (स्त्री)

क्ष्वेडा तु सिंहनादः स्यात्करिणां घटना घटा
क्षत्रियवर्गः 2.8.107.1.4
अर्थः - हस्तिसङ्घः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue