अमरकोषसम्पद्

         


Search amarakosha: घन. Page 1

1 घन (पुं)

घनजीमूतमुदिरजलमुग्धूमयोनयः
दिग्वर्गः 1.3.7.2.1
अर्थः - मेघः
cloud


2 घन (नपुं)

वंशादिकं तु सुषिरं कांस्यतालादिकं घनम्
नाट्यवर्गः 1.7.4.2.2
अर्थः - कांस्यतालादिवाद्यम्


3 घन (नपुं)

विलम्बितं द्रुतं मध्यं तत्त्वमोघो घनं क्रमात्
नाट्यवर्गः 1.7.9.1.3
अर्थः - मध्यसमयनृत्यगीतवाद्यम्


4 घन (पुं)

द्रुघणो मुद्गरघनौ स्यादीली करवालिका
क्षत्रियवर्गः 2.8.91.1.3
अर्थः - मुद्गरः


5 घन (पुं)

घनं निरन्तरं सान्द्रं पेलवं विरलं तनु
विशेष्यनिघ्नवर्गः 3.1.66.1.1
अर्थः - निबिडम्


6 घन (पुं)

घनो मेघे मूर्तिगुणे त्रिषु मूर्ते निरन्तरे
नानार्थवर्गः 3.3.111.1.1
अर्थः - कठिनगुणः


7 घन (वि)

घनो मेघे मूर्तिगुणे त्रिषु मूर्ते निरन्तरे
नानार्थवर्गः 3.3.111.1.1
अर्थः - कठिनम्


8 घन (वि)

घनो मेघे मूर्तिगुणे त्रिषु मूर्ते निरन्तरे
नानार्थवर्गः 3.3.111.1.1
अर्थः - निरन्तरम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue