अमरकोषसम्पद्

         


Search amarakosha: घृणा. Page 1

1 घृणा (स्त्री)

उत्साहवर्धनो वीरः कारुण्यं करुणा घृणा
नाट्यवर्गः 1.7.18.1.5
अर्थः - करुणरसः


2 घृणा (स्त्री)

अर्तनं च ऋतीया च हृणीया च घृणार्थकाः
सङ्कीर्णवर्गः 3.2.32.2.4
अर्थः - जुगुप्सनम्


3 घृणा (स्त्री)

तृष्णे स्पृहापिपासे द्वे जुगुप्साकरुणे घृणे
नानार्थवर्गः 3.3.51.2.2
अर्थः - जुगुप्सा




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue