अमरकोषसम्पद्

         


Search amarakosha: चञ्चु. Page 1

1 चञ्चु (पुं)

चञ्चुः पञ्चाङ्गुलो मण्डवर्धमानव्यडम्बकाः
वनौषधिवर्गः 2.4.51.2.1
अर्थः - एरण्डः


2 चञ्चु (स्त्री)

स्त्री पक्षतिः पक्षमूलं चञ्चुस्त्रोटिरुभे स्त्रियौ
सिंहादिवर्गः 2.5.36.2.3
अर्थः - पक्षिणा तुण्डः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue