अमरकोषसम्पद्

         


Search amarakosha: जड. Page 1

1 जड (वि)

शीतं गुणे तद्वदर्थाः सुषीमः शिशिरो जडः
दिग्वर्गः 1.3.19.1.4
अर्थः - शीतलद्रव्यम्
cold substance


2 जड (वि)

जडोऽज्ञ एडमूकस्तु वक्तुं श्रोतुमशिक्षिते
विशेष्यनिघ्नवर्गः 3.1.38.2.1
अर्थः - मूढमतिः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue