अमरकोषसम्पद्

         


Search amarakosha: जाति. Page 1

1 जाति (स्त्री)

जातिर्जातं च सामान्यं व्यक्तिस्तु पृथगात्मता
कालवर्गः 1.4.31.1.1
अर्थः - घटत्वादिजातिः
A kind of thing


2 जाति (स्त्री)

सुमना मालती जातिः सप्तला नवमालिका
वनौषधिवर्गः 2.4.72.2.3
अर्थः - मालती


3 जाति (स्त्री)

आर्तिः पीडा धनुष्कोट्योर्जातिः सामान्यजन्मनोः
नानार्थवर्गः 3.3.68.1.2
अर्थः - जननम्


4 जाति (स्त्री)

आर्तिः पीडा धनुष्कोट्योर्जातिः सामान्यजन्मनोः
नानार्थवर्गः 3.3.68.1.2
अर्थः - सामान्यम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue