अमरकोषसम्पद्

         


Search amarakosha: जाल्म. Page 1

1 जाल्म (पुं)

निहीनोऽपसदो जाल्मः क्षुल्लकश्चेतरश्च सः
शूद्रवर्गः 2.10.16.2.3
अर्थः - नीचः


2 जाल्म (वि)

जाल्मोऽसमीक्ष्यकारी स्यात्कुण्ठो मन्दः क्रियासु यः
विशेष्यनिघ्नवर्गः 3.1.17.2.1
अर्थः - असमीक्ष्यकारी




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue