अमरकोषसम्पद्

         


Search amarakosha: टङ्क. Page 1

1 टङ्क (पुं)

वृक्षादनी वृक्षभेदी टङ्कः पाषाणदारणः
शूद्रवर्गः 2.10.34.1.3
अर्थः - पाषाणदारणघनभेदः


2 टङ्क (पुं-नपुं)

अन्धेऽप्यनेडमूकः स्याट्टङ्कौ दर्पाश्मदारणौ
नानार्थवर्गः 3.3.17.12.2
अर्थः - अश्मदारणम्


3 टङ्क (पुं-नपुं)

अन्धेऽप्यनेडमूकः स्याट्टङ्कौ दर्पाश्मदारणौ
नानार्थवर्गः 3.3.17.12.2
अर्थः - मदः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue