अमरकोषसम्पद्

         


Search amarakosha: तमस्. Page 1

1 तमस् (नपुं)

तमस्तु राहुः स्वर्भानुः सैंहिकेयो विधुन्तुदः
दिग्वर्गः 1.3.26.2.1.2
अर्थः - राहुः
rahu


2 तमस् (नपुं)

विशेषः कालिकोऽवस्था गुणाः सत्त्वं रजस्तमः
कालवर्गः 1.4.29.2.5
अर्थः - गुणः
Guna


3 तमस् (नपुं)

अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तमः
पातालभोगिवर्गः 1.8.3.1.5
अर्थः - अन्धकारः


4 तमस् (नपुं)

रजो गुणे च स्त्रीपुष्पे राहौ ध्वान्ते गुणे तमः
नानार्थवर्गः 3.3.232.2.1
अर्थः - राहुः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue