अमरकोषसम्पद्

         


Search amarakosha: तरणि. Page 1

1 तरणि (पुं)

द्युमणिस्तरणिर्मित्रश्चित्रभानुर्विरोचनः
दिग्वर्गः 1.3.30.1.2
अर्थः - सूर्यः
sun


2 तरणि (पुं)

नाव्यं त्रिलिङ्गं नौतार्ये स्त्रियां नौस्तरणिस्तरिः
वारिवर्गः 1.10.10.2.3
अर्थः - नौका


3 तरणि (पुं)

सहा कुमारी तरणिरम्लानस्तु महासहा
वनौषधिवर्गः 2.4.73.2.3
अर्थः - कुमारी




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue