अमरकोषसम्पद्

         


Search amarakosha: तिलक. Page 1

1 तिलक (पुं)

तिलकः क्षुरकः श्रीमान्समौ पिचुलझावुकौ
वनौषधिवर्गः 2.4.40.1.1
अर्थः - तिलकवृक्षः


2 तिलक (पुं)

जडुलः कालकः पिप्लुस्तिलकस्तिलकालकः
मनुष्यवर्गः 2.6.49.2.4
अर्थः - देहस्थतिलचिह्नः


3 तिलक (नपुं)

तिलकं क्लोम मस्तिष्कं गोर्दं किट्टं मलोऽस्त्रियाम्
मनुष्यवर्गः 2.6.65.2.1
अर्थः - उदर्यजलाशयः


4 तिलक (पुं-नपुं)

तमालपत्रतिलकचित्रकाणि विशेषकम्
मनुष्यवर्गः 2.6.123.1.2
अर्थः - ललाटकृततिलकम्


5 तिलक (नपुं)

सौवर्चलेऽक्षरुचके तिलकं तत्र मेचके
वैश्यवर्गः 2.9.43.1.4
अर्थः - कृष्णवर्णलवणम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue