अमरकोषसम्पद्

         


Search amarakosha: तु. Page 1

1 तु (अव्य)

स्वित्प्रश्ने च वितर्के च तु स्याद्भेदेऽवधारणे
नानार्थवर्गः 3.3.243.1.2
अर्थः - भेदः


2 तु (अव्य)

स्वित्प्रश्ने च वितर्के च तु स्याद्भेदेऽवधारणे
नानार्थवर्गः 3.3.243.1.2
अर्थः - अवधारणम्


3 तु (अव्य)

तु हि च स्म ह वै पादपूरणे पूजने स्वति
अव्ययवर्गः 3.4.5.2.1
अर्थः - पादपूरणम्


4 तु (अव्य)

स्युरेवं तु पुनर्वै वेत्यवधारणवाचकाः
अव्ययवर्गः 3.4.15.2.2
अर्थः - निश्चयार्थः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue