अमरकोषसम्पद्

         


Search amarakosha: दण्ड. Page 1

1 दण्ड (पुं)

माठरः पिङ्गलो दण्डश्चण्डांशोः पारिपार्श्वकाः
दिग्वर्गः 1.3.31.6.3
अर्थः - सूर्यपार्श्वस्थः
sun's attendant


2 दण्ड (पुं)

भेदो दण्डः साम दानमित्युपायचतुष्टयम्
क्षत्रियवर्गः 2.8.20.2.2
अर्थः - उपायाः


3 दण्ड (पुं)

साहसं तु दमो दण्डः साम सान्त्वमथो समौ
क्षत्रियवर्गः 2.8.21.1.3
अर्थः - दण्डः


4 दण्ड (पुं-नपुं)

दण्डोऽस्त्री लगुडेऽपि स्याद्गुडो गोलेक्षुपाकयोः
नानार्थवर्गः 3.3.42.1.1
अर्थः - लगुडः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue