अमरकोषसम्पद्

         


Search amarakosha: दान्त. Page 1

1 दान्त (पुं)

तपःक्लेशसहो दान्तो वर्णिनो ब्रह्मचारिणः
ब्रह्मवर्गः 2.7.42.2.2
अर्थः - तपःक्लेशसहः


2 दान्त (वि)

दान्तस्तु दमिते शान्तः शमिते प्रार्थितेऽर्दितः
विशेष्यनिघ्नवर्गः 3.1.97.2.1
अर्थः - दमितवृषभादिः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue