अमरकोषसम्पद्

         


Search amarakosha: द्रविण. Page 1

1 द्रविण (नपुं)

द्रविणं तरः सहोबलशौर्याणि स्थाम शुष्मं च
क्षत्रियवर्गः 2.8.102.1.1
अर्थः - सामर्थ्यम्


2 द्रविण (नपुं)

हिरण्यं द्रविणं द्युम्नमर्थरैविभवा अपि
वैश्यवर्गः 2.9.90.2.2
अर्थः - द्रव्यम्


3 द्रविण (नपुं)

करेणुरिभ्यां स्त्री नेभे द्रविणं तु बलं धनम्
नानार्थवर्गः 3.3.52.2.2
अर्थः - द्रव्यम्


4 द्रविण (नपुं)

करेणुरिभ्यां स्त्री नेभे द्रविणं तु बलं धनम्
नानार्थवर्गः 3.3.52.2.2
अर्थः - बलम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue