अमरकोषसम्पद्

         


Search amarakosha: द्रुत. Page 1

1 द्रुत (नपुं)

जवोऽथ शीघ्रं त्वरितं लघु क्षिप्रमरं द्रुतम्
स्वर्गवर्गः 1.1.64.2.7
अर्थः - शीघ्रम्
switfly


2 द्रुत (वि)

द्रुतावदीर्णे उद्गूर्णोद्यते काचितशिक्यिते
विशेष्यनिघ्नवर्गः 3.1.89.2.1
अर्थः - प्रापितद्रवीभवः


3 द्रुत (वि)

निष्प्रभे विगतारोकौ विलीने विद्रुतद्रुतौ
विशेष्यनिघ्नवर्गः 3.1.100.1.6
अर्थः - स्वतःप्राप्तद्रवीभावः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue