अमरकोषसम्पद्

         


Search amarakosha: द्विज. Page 1

1 द्विज (पुं)

शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः
सिंहादिवर्गः 2.5.32.2.6
अर्थः - पक्षी


2 द्विज (पुं)

केकि तार्क्ष्यावहिभुजौ दन्तविप्राण्डजा द्विजाः
नानार्थवर्गः 3.3.30.1.2
अर्थः - दन्तः


3 द्विज (पुं)

केकि तार्क्ष्यावहिभुजौ दन्तविप्राण्डजा द्विजाः
नानार्थवर्गः 3.3.30.1.2
अर्थः - ब्राह्मणः


4 द्विज (पुं)

केकि तार्क्ष्यावहिभुजौ दन्तविप्राण्डजा द्विजाः
नानार्थवर्गः 3.3.30.1.2
अर्थः - पक्षिसर्पाद्याः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue