अमरकोषसम्पद्

         


Search amarakosha: धर्म. Page 1

1 धर्म (पुं-नपुं)

स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः
कालवर्गः 1.4.24.1.1
अर्थः - धर्मः
Dharma


2 धर्म (पुं)

श्रुतिः स्त्री वेद आम्नायस्त्रयी धर्मस्तु तद्विधिः
शब्दादिवर्गः 1.6.3.1.5
अर्थः - वेदविहितकर्माः


3 धर्म (पुं)

धर्माः पुण्ययमन्यायस्वभावाचारसोमपाः
नानार्थवर्गः 3.3.139.1.1
अर्थः - आचारः


4 धर्म (पुं)

धर्माः पुण्ययमन्यायस्वभावाचारसोमपाः
नानार्थवर्गः 3.3.139.1.1
अर्थः - नीतिः


5 धर्म (पुं)

धर्माः पुण्ययमन्यायस्वभावाचारसोमपाः
नानार्थवर्गः 3.3.139.1.1
अर्थः - पुण्यम्


6 धर्म (पुं)

धर्माः पुण्ययमन्यायस्वभावाचारसोमपाः
नानार्थवर्गः 3.3.139.1.1
अर्थः - सोमयाजिः


7 धर्म (पुं)

धर्माः पुण्ययमन्यायस्वभावाचारसोमपाः
नानार्थवर्गः 3.3.139.1.1
अर्थः - स्वभावः


8 धर्म (पुं)

धर्माः पुण्ययमन्यायस्वभावाचारसोमपाः
नानार्थवर्गः 3.3.139.1.1
अर्थः - यमः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue