अमरकोषसम्पद्

         


Search amarakosha: धातु. Page 1

1 धातु (पुं)

धातुर्मनःशिलाद्यद्रेर्गैरिकं तु विशेषतः
शैलवर्गः 2.3.8.1.1
अर्थः - मनःशिलादिधातुः


2 धातु (पुं)

इन्द्रियाण्यश्मविकृतिः शब्दयोनिश्च धातवः
नानार्थवर्गः 3.3.65.2.1
अर्थः - श्लेष्मादिः


3 धातु (पुं)

इन्द्रियाण्यश्मविकृतिः शब्दयोनिश्च धातवः
नानार्थवर्गः 3.3.65.2.1
अर्थः - रसरक्तादिः


4 धातु (पुं)

इन्द्रियाण्यश्मविकृतिः शब्दयोनिश्च धातवः
नानार्थवर्गः 3.3.65.2.1
अर्थः - महाभूताः


5 धातु (पुं)

इन्द्रियाण्यश्मविकृतिः शब्दयोनिश्च धातवः
नानार्थवर्गः 3.3.65.2.1
अर्थः - महाभूतगुणाः


6 धातु (पुं)

इन्द्रियाण्यश्मविकृतिः शब्दयोनिश्च धातवः
नानार्थवर्गः 3.3.65.2.1
अर्थः - इन्द्रियम्


7 धातु (पुं)

इन्द्रियाण्यश्मविकृतिः शब्दयोनिश्च धातवः
नानार्थवर्गः 3.3.65.2.1
अर्थः - अश्मविकृतिः


8 धातु (पुं)

इन्द्रियाण्यश्मविकृतिः शब्दयोनिश्च धातवः
नानार्थवर्गः 3.3.65.2.1
अर्थः - शब्दयोनिः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue