अमरकोषसम्पद्

         


Search amarakosha: धूर्त. Page 1

1 धूर्त (पुं)

उन्मत्तः कितवो धूर्तो धत्तूरः कनकाह्वयः
वनौषधिवर्गः 2.4.77.2.3
अर्थः - धत्तूरः


2 धूर्त (पुं)

धूर्तोऽक्षदेवी कितवोऽक्षधूर्तो द्यूतकृत्समाः
शूद्रवर्गः 2.10.43.2.1
अर्थः - द्यूतकृत्


3 धूर्त (वि)

नृशंसो घातुकः क्रूरः पापो धूर्तस्तु वञ्चकः
विशेष्यनिघ्नवर्गः 3.1.47.2.5
अर्थः - परप्रतारकस्वभावः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue