अमरकोषसम्पद्

         


Search amarakosha: ध्रुव. Page 1

1 ध्रुव (पुं)

ध्रुव औत्तानपादिः स्यादगस्त्यः कुम्भसम्भवः
दिग्वर्गः 1.3.20.1.1
अर्थः - ध्रुवः
polar star


2 ध्रुव (पुं)

स्थाणुर्वा ना ध्रुवः शङ्कुर्ह्रस्वशाखाशिफः क्षुपः
वनौषधिवर्गः 2.4.8.2.2
अर्थः - शाखापत्ररहिततरुः


3 ध्रुव (वि)

शाश्वतस्तु ध्रुवो नित्यसदातनसनातनाः
विशेष्यनिघ्नवर्गः 3.1.72.2.2
अर्थः - नित्यम्


4 ध्रुव (पुं)

ध्रुवो भभेदे क्लीबे तु निश्चिते शाश्वते त्रिषु
नानार्थवर्गः 3.3.211.2.1
अर्थः - भभेदः


5 ध्रुव (नपुं)

ध्रुवो भभेदे क्लीबे तु निश्चिते शाश्वते त्रिषु
नानार्थवर्गः 3.3.211.2.1
अर्थः - निश्चितम्


6 ध्रुव (वि)

ध्रुवो भभेदे क्लीबे तु निश्चिते शाश्वते त्रिषु
नानार्थवर्गः 3.3.211.2.1
अर्थः - शाश्वतम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue