अमरकोषसम्पद्

         


Search amarakosha: निरस्त. Page 1

1 निरस्त (नपुं)

लुप्तवर्णपदं ग्रस्तं निरस्तं त्वरितोदितम्
शब्दादिवर्गः 1.6.20.1.3
अर्थः - शीघ्रोच्चारितवचः


2 निरस्त (वि)

निरस्तः प्रहिते बाणे विषाक्ते दिग्धलिप्तकौ
क्षत्रियवर्गः 2.8.88.1.1
अर्थः - प्रक्षिप्तबाणः


3 निरस्त (वि)

प्रत्यादिष्टो निरस्तः स्यात्प्रत्याख्यातो निराकृतः
विशेष्यनिघ्नवर्गः 3.1.40.2.2
अर्थः - निराकृतः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue