अमरकोषसम्पद्

         


Search amarakosha: निर्वेश. Page 1

1 निर्वेश (पुं)

भरण्यं भरणं मूल्यं निर्वेशः पण इत्यपि
शूद्रवर्गः 2.10.38.2.4
अर्थः - वेतनम्


2 निर्वेश (पुं)

निर्वेश उपभोगः स्यात्परिसर्पः परिक्रिया
सङ्कीर्णवर्गः 3.2.20.1.1
अर्थः - उपभोगः


3 निर्वेश (पुं)

रहः प्रकाशौ वीकाशौ निर्वेशो भृतिभोगयोः
नानार्थवर्गः 3.3.215.2.2
अर्थः - भृतिः


4 निर्वेश (पुं)

रहः प्रकाशौ वीकाशौ निर्वेशो भृतिभोगयोः
नानार्थवर्गः 3.3.215.2.2
अर्थः - अनुभवः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue