अमरकोषसम्पद्

         


Search amarakosha: निष्क. Page 1

1 निष्क (पुं-नपुं)

दीनारेऽपि च निष्कोऽस्त्री कल्कोऽस्त्री शमलैनसोः
नानार्थवर्गः 3.3.14.1.1
अर्थः - साष्टशतसुवर्णम्


2 निष्क (पुं-नपुं)

दीनारेऽपि च निष्कोऽस्त्री कल्कोऽस्त्री शमलैनसोः
नानार्थवर्गः 3.3.14.1.1
अर्थः - हेम्न्युरोभूषणम्


3 निष्क (पुं-नपुं)

दीनारेऽपि च निष्कोऽस्त्री कल्कोऽस्त्री शमलैनसोः
नानार्थवर्गः 3.3.14.1.1
अर्थः - कर्षचतुष्टयम्


4 निष्क (पुं-नपुं)

दीनारेऽपि च निष्कोऽस्त्री कल्कोऽस्त्री शमलैनसोः
नानार्थवर्गः 3.3.14.1.1
अर्थः - दीनार नामकनाण्यविशेषः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue