अमरकोषसम्पद्

         


Search amarakosha: पण. Page 1

1 पण (पुं)

कार्षापणः कार्षिकः स्यात् कार्षिके ताम्रिके पणः
वैश्यवर्गः 2.9.88.1.3
अर्थः - ताम्रकृतकार्षापणः


2 पण (पुं)

भरण्यं भरणं मूल्यं निर्वेशः पण इत्यपि
शूद्रवर्गः 2.10.38.2.5
अर्थः - वेतनम्


3 पण (पुं)

द्यूतोऽस्त्रियामक्षवती कैतवं पण इत्यपि
शूद्रवर्गः 2.10.44.2.4
अर्थः - द्यूतक्रीडनम्


4 पण (पुं)

पणोऽक्षेषु ग्लहोऽक्षास्तु देवनाः पाशकाश्च ते
शूद्रवर्गः 2.10.45.1.1
अर्थः - द्यूते लाप्यमानः


5 पण (पुं)

पणो द्यूतादिषूत्सृष्टे भृतौ मूल्ये धनेऽपि च
नानार्थवर्गः 3.3.46.2.1
अर्थः - भृतिः


6 पण (पुं)

पणो द्यूतादिषूत्सृष्टे भृतौ मूल्ये धनेऽपि च
नानार्थवर्गः 3.3.46.2.1
अर्थः - धनम्


7 पण (पुं)

पणो द्यूतादिषूत्सृष्टे भृतौ मूल्ये धनेऽपि च
नानार्थवर्गः 3.3.46.2.1
अर्थः - द्यूतादिषूत्सृष्टः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue