अमरकोषसम्पद्

         


Search amarakosha: पराग. Page 1

1 पराग (पुं)

मकरन्दः पुष्परसः परागः सुमनोरजः
वनौषधिवर्गः 2.4.17.2.3
अर्थः - पुष्परेणुः


2 पराग (पुं)

परागः कौसुमे रेणौ स्नानीयादौ रजस्यपि
नानार्थवर्गः 3.3.21.1.1
अर्थः - पुष्परेणुः


3 पराग (पुं)

परागः कौसुमे रेणौ स्नानीयादौ रजस्यपि
नानार्थवर्गः 3.3.21.1.1
अर्थः - स्नानीयादि गन्धद्रव्यम्


4 पराग (पुं)

परागः कौसुमे रेणौ स्नानीयादौ रजस्यपि
नानार्थवर्गः 3.3.21.1.1
अर्थः - रजः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue