अमरकोषसम्पद्

         


Search amarakosha: पाद. Page 1

1 पाद (पुं)

खनिः स्त्रियामाकरः स्यात्पादाः प्रत्यन्तपर्वताः
शैलवर्गः 2.3.7.1.3
अर्थः - पर्वतसमीपस्थाल्पपर्वतः


2 पाद (पुं)

पादाग्रं प्रपदं पादः पदङ्घ्रिश्चरणोऽस्त्रियाम्
मनुष्यवर्गः 2.6.71.2.3
अर्थः - चरणः


3 पाद (पुं)

पादस्तुरीयो भागः स्यादंशभागौ तु वण्टके
वैश्यवर्गः 2.9.89.2.1
अर्थः - तुरीयोभागः


4 पाद (पुं)

पादा रश्म्यङ्घ्रितुर्यांशाश्चन्द्राग्न्यर्कास्तमोनुदः
नानार्थवर्गः 3.3.89.2.1
अर्थः - किरणः


5 पाद (पुं)

पादा रश्म्यङ्घ्रितुर्यांशाश्चन्द्राग्न्यर्कास्तमोनुदः
नानार्थवर्गः 3.3.89.2.1
अर्थः - तुर्यांशः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue