अमरकोषसम्पद्

         


Search amarakosha: पिठर. Page 1

1 पिठर (पुं)

पिठरः स्थाल्युखा कुण्डं कलशस्तु त्रिषु द्वयोः
वैश्यवर्गः 2.9.31.2.1
अर्थः - स्थाली


2 पिठर (नपुं)

मुस्तेऽपि पिठरं राजकशेरुण्यपि नागरम्
नानार्थवर्गः 3.3.188.2.1
अर्थः - मुस्ता




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue