अमरकोषसम्पद्

         


Search amarakosha: पुर. Page 1

1 पुर (पुं)

स्थानीयं निगमोऽन्यत्तु यन्मूलनगरात्पुरम्
पुरवर्गः 2.2.1.2.4
अर्थः - मूलनगरादन्यनगरम्


2 पुर (पुं)

कुम्भोलूखलकं क्लीबे कौशिको गुग्गुलुः पुरः
वनौषधिवर्गः 2.4.34.1.5
अर्थः - गुग्गुलुवृक्षः


3 पुर (नपुं)

पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम्
नानार्थवर्गः 3.3.184.1.2
अर्थः - गृहम्


4 पुर (नपुं)

पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम्
नानार्थवर्गः 3.3.184.1.2
अर्थः - नगरम्


5 पुर (अव्य)

अतर्किते तु सहसा स्यात्पुरः पुरतोऽग्रतः
अव्ययवर्गः 3.4.7.2.2
अर्थः - अग्रे




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue