अमरकोषसम्पद्

         


Search amarakosha: पुष्कर. Page 1

1 पुष्कर (नपुं)

द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम्
व्योमवर्गः 1.2.1.1.5
अर्थः - आकाशः
sky


2 पुष्कर (नपुं)

कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम्
वारिवर्गः 1.10.4.1.4
अर्थः - जलम्


3 पुष्कर (नपुं)

बिसप्रसूनराजीवपुष्कराम्भोरुहाणि च
वारिवर्गः 1.10.41.1.3
अर्थः - पद्मम्


4 पुष्कर (नपुं)

मूले पुष्करकाश्मीरपद्मपत्राणि पौष्करे
वनौषधिवर्गः 2.4.145.2.1
अर्थः - पुष्करमूलम्


5 पुष्कर (नपुं)

पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले
नानार्थवर्गः 3.3.186.2.1
अर्थः - खड्गफलम्


6 पुष्कर (नपुं)

पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले
नानार्थवर्गः 3.3.186.2.1
अर्थः - शुण्डाग्रभागः


7 पुष्कर (नपुं)

पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले
नानार्थवर्गः 3.3.186.2.1
अर्थः - वाद्यभाण्डमुखम्


8 पुष्कर (नपुं)

पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले
नानार्थवर्गः 3.3.186.2.1
अर्थः - तीर्थविशेषः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue