अमरकोषसम्पद्

         


Search amarakosha: पूत. Page 1

1 पूत (पुं)

पवित्रः प्रयतः पूतः पाषण्डाः सर्वलिङ्गिनः
ब्रह्मवर्गः 2.7.45.1.3
अर्थः - पवित्रः


2 पूत (वि)

ऋद्धमावसितं धान्यं पूतं तु बहुलीकृतम्
वैश्यवर्गः 2.9.23.2.3
अर्थः - अपनीतबुसधान्यम्


3 पूत (वि)

पूतं पवित्रं मेध्यं च वीध्रं तु विमलार्थकम्
विशेष्यनिघ्नवर्गः 3.1.55.2.1
अर्थः - पवित्रः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue