अमरकोषसम्पद्

         


Search amarakosha: प्रकृति. Page 1

1 प्रकृति (स्त्री)

क्षेत्रज्ञ आत्मा पुरुषः प्रधानं प्रकृतिः स्त्रियाम्
कालवर्गः 1.4.29.1.5
अर्थः - माया
Nature


2 प्रकृति (स्त्री)

अदृष्टिः स्यादसौम्येऽक्ष्णि संसिद्धिप्रकृती त्विमे
नाट्यवर्गः 1.7.37.2.3
अर्थः - स्वभावः


3 प्रकृति (स्त्री)

राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च
क्षत्रियवर्गः 2.8.18.1.2
अर्थः - राज्याङ्गाः


4 प्रकृति (स्त्री)

प्रकृतिर्योनिलिङ्गे च कैशिक्याद्याश्च वृत्तयः
नानार्थवर्गः 3.3.73.1.1
अर्थः - पुरुषलिङ्गः


5 प्रकृति (स्त्री)

प्रकृतिर्योनिलिङ्गे च कैशिक्याद्याश्च वृत्तयः
नानार्थवर्गः 3.3.73.1.1
अर्थः - स्त्रीयोनिः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue