अमरकोषसम्पद्

         


Search amarakosha: प्रणीत. Page 1

1 प्रणीत (पुं)

अग्नित्रयमिदं त्रेता प्रणीतः संस्कृतोऽनलः
ब्रह्मवर्गः 2.7.20.1.2
अर्थः - संस्कृताग्निः


2 प्रणीत (वि)

प्रणीतमुपसंपन्नं प्रयस्तं स्यात्सुसंस्कृतम्
वैश्यवर्गः 2.9.45.2.1
अर्थः - पाकेन संस्कृतव्यञ्जनादिः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue