अमरकोषसम्पद्

         


Search amarakosha: प्रधान. Page 1

1 प्रधान (नपुं)

क्षेत्रज्ञ आत्मा पुरुषः प्रधानं प्रकृतिः स्त्रियाम्
कालवर्गः 1.4.29.1.4
अर्थः - माया
Nature


2 प्रधान (नपुं)

महामात्राः प्रधानानि पुरोधास्तु पुरोहितः
क्षत्रियवर्गः 2.8.5.1.2
अर्थः - प्रधानोद्योगस्थाः


3 प्रधान (नपुं)

क्लीबे प्रधानं प्रमुखप्रवेकानुत्तमोत्तमाः
विशेष्यनिघ्नवर्गः 3.1.57.1.1
अर्थः - श्रेष्ठम्


4 प्रधान (नपुं)

प्रधानं परमात्मा धीः प्रज्ञानं बुद्धिचिह्नयोः
नानार्थवर्गः 3.3.122.2.1
अर्थः - परमात्मा


5 प्रधान (नपुं)

प्रधानं परमात्मा धीः प्रज्ञानं बुद्धिचिह्नयोः
नानार्थवर्गः 3.3.122.2.1
अर्थः - बुद्धिः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue