अमरकोषसम्पद्

         


Search amarakosha: प्राक्. Page 1

1 प्राक् (अव्य)

प्रत्यग्भवं प्रतीचीनं प्राचीनं प्राग्भवं त्रिषु
दिग्वर्गः 1.3.2.3.4
अर्थः - पूर्वदिक्
east


2 प्राक् (अव्य)

प्रागतीतार्थकं नूनमवश्यं निश्चये द्वयम्
अव्ययवर्गः 3.4.16.1.1
अर्थः - प्राङ् देशः


3 प्राक् (अव्य)

प्रागतीतार्थकं नूनमवश्यं निश्चये द्वयम्
अव्ययवर्गः 3.4.16.1.1
अर्थः - अतीतकालः


4 प्राक् (अव्य)

दिग्देशकाले पूर्वादौ प्रागुदक्प्रत्यगादयः
अव्ययवर्गः 3.4.23.2.1
अर्थः - पूर्वदिग्देशकालाः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue