अमरकोषसम्पद्

         


Search amarakosha: प्लव. Page 1

1 प्लव (पुं)

उडुपं तु प्लवः कोलः स्रोतोऽम्बुसरणं स्वतः
वारिवर्गः 1.10.11.1.2
अर्थः - तृणादिनिर्मिततरणसाधनम्


2 प्लव (पुं)

भेके मण्डूकवर्षाभूशालूरप्लवदर्दुराः
वारिवर्गः 1.10.24.1.5
अर्थः - मण्डूकः


3 प्लव (नपुं)

प्लवगोपुरगोनर्दकैवर्तीमुस्तकानि च
वनौषधिवर्गः 2.4.132.1.1
अर्थः - कैवर्तीमुस्तकम्


4 प्लव (पुं)

तेषां विशेषा हारीतो मद्गुः कारण्डवः प्लवः
सिंहादिवर्गः 2.5.34.2.4
अर्थः - पक्षिजातिविशेषः


5 प्लव (पुं)

चण्डालप्लवमातङ्गदिवाकीर्तिजनङ्गमाः
शूद्रवर्गः 2.10.19.2.2
अर्थः - चण्डालः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue