अमरकोषसम्पद्

         


Search amarakosha: बल. Page 1

1 बल (पुं)

सङ्कर्षणः सीरपाणिः कालिन्दीभेदनो बलः
स्वर्गवर्गः 1.1.24.2.4
अर्थः - बलभद्रः
balarama


2 बल (पुं)

स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च
क्षत्रियवर्गः 2.8.17.2.7
अर्थः - सेना


3 बल (पुं)

वरूथिनी बलं सैन्यं चक्रं चानीकमस्त्रियाम्
क्षत्रियवर्गः 2.8.78.2.2
अर्थः - सेना


4 बल (नपुं)

द्रविणं तरः सहोबलशौर्याणि स्थाम शुष्मं च
क्षत्रियवर्गः 2.8.102.1.4
अर्थः - सामर्थ्यम्


5 बल (पुं)

स्थौल्यसामर्थ्यसैन्येषु बलं ना काकसीरिणोः
नानार्थवर्गः 3.3.196.1.1
अर्थः - काकः


6 बल (नपुं)

स्थौल्यसामर्थ्यसैन्येषु बलं ना काकसीरिणोः
नानार्थवर्गः 3.3.196.1.1
अर्थः - स्थौल्यम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue