अमरकोषसम्पद्

         


Search amarakosha: बाल. Page 1

1 बाल (नपुं)

बालं ह्रीबेरबर्हिष्ठोदीच्यं केशाम्बुनाम च
वनौषधिवर्गः 2.4.122.1.1
अर्थः - ह्रीबेरम्


2 बाल (पुं)

बालस्तु स्यान्माणवको वयस्थस्तरुणो युवा
मनुष्यवर्गः 2.6.42.1.1
अर्थः - बालः


3 बाल (पुं)

चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः
मनुष्यवर्गः 2.6.95.2.3
अर्थः - केशः


4 बाल (पुं)

बालः किशोरो वाम्यश्वा वडवा वाडवं गणे
क्षत्रियवर्गः 2.8.46.2.1
अर्थः - अश्वबालः


5 बाल (पुं)

मूर्खेऽर्भकेऽपि बालः स्याल्लोलश्चलसतृष्णयोः
नानार्थवर्गः 3.3.206.1.1
अर्थः - मूर्खः


6 बाल (पुं)

मूर्खेऽर्भकेऽपि बालः स्याल्लोलश्चलसतृष्णयोः
नानार्थवर्गः 3.3.206.1.1
अर्थः - शिशुः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue