अमरकोषसम्पद्

         


Search amarakosha: बीभत्स. Page 1

1 बीभत्स (पुं)

बीभत्सरौद्रौ च रसाः शृङ्गारः शुचिरुज्ज्वलः
नाट्यवर्गः 1.7.17.2.1
अर्थः - नवरसेष्वेकः


2 बीभत्स (पुं)

हासो हास्यं च बीभत्सं विकृतं त्रिष्विदं द्वयम्
नाट्यवर्गः 1.7.19.1.3
अर्थः - बीभत्सरसः


3 बीभत्स (वि)

विद्वान्विदंश्च बीभत्सो हिंस्रोऽप्यतिशयेत्वमी
नानार्थवर्गः 3.3.235.2.2
अर्थः - हिंसाशीलः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue