अमरकोषसम्पद्

         


Search amarakosha: भग. Page 1

1 भग (पुं)

इनो भगो धामनिधिश्चांशुमाल्यब्जिनीपतिः
दिग्वर्गः 1.3.31.5.2
अर्थः - सूर्यः
sun


2 भग (नपुं)

भगं योनिर्द्वयोः शिश्नो मेढ्रो मेहनशेफसी
मनुष्यवर्गः 2.6.76.1.1
अर्थः - स्त्रीयोनिः


3 भग (नपुं)

भगं श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु
नानार्थवर्गः 3.3.26.2.1
अर्थः - कीर्तिः


4 भग (नपुं)

भगं श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु
नानार्थवर्गः 3.3.26.2.1
अर्थः - माहात्म्यम्


5 भग (नपुं)

भगं श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु
नानार्थवर्गः 3.3.26.2.1
अर्थः - स्पृहा


6 भग (नपुं)

भगं श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु
नानार्थवर्गः 3.3.26.2.1
अर्थः - वीर्यम्


7 भग (नपुं)

भगं श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु
नानार्थवर्गः 3.3.26.2.1
अर्थः - धनसमृद्धिः


8 भग (नपुं)

भगं श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु
नानार्थवर्गः 3.3.26.2.1
अर्थः - यत्नः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue