अमरकोषसम्पद्

         


Search amarakosha: भूत. Page 1

1 भूत (नपुं)

पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः
स्वर्गवर्गः 1.1.11.2.4
अर्थः - देवयोनिः
class of divine beings


2 भूत (वि)

लब्धं प्राप्तं विन्नं भावितमासादितं च भूतं च
विशेष्यनिघ्नवर्गः 3.1.104.2.6
अर्थः - प्राप्तम्


3 भूत (नपुं)

युक्ते क्ष्मादावृते भूतं प्राण्यतीते समे त्रिषु
नानार्थवर्गः 3.3.78.1.1
अर्थः - आवृतम्


4 भूत (नपुं)

युक्ते क्ष्मादावृते भूतं प्राण्यतीते समे त्रिषु
नानार्थवर्गः 3.3.78.1.1
अर्थः - अतीतः


5 भूत (नपुं)

युक्ते क्ष्मादावृते भूतं प्राण्यतीते समे त्रिषु
नानार्थवर्गः 3.3.78.1.1
अर्थः - भूमिः


6 भूत (नपुं)

युक्ते क्ष्मादावृते भूतं प्राण्यतीते समे त्रिषु
नानार्थवर्गः 3.3.78.1.1
अर्थः - प्राणी


7 भूत (नपुं)

युक्ते क्ष्मादावृते भूतं प्राण्यतीते समे त्रिषु
नानार्थवर्गः 3.3.78.1.1
अर्थः - युक्तम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue