अमरकोषसम्पद्

         


Search amarakosha: मत्त. Page 1

1 मत्त (पुं)

प्रभिन्नो गर्जितो मत्तः समावुद्वान्तनिर्मदौ
क्षत्रियवर्गः 2.8.36.1.3
अर्थः - मत्तगजः


2 मत्त (वि)

मत्ते शौण्डोत्कटक्षीबाः कामुके कमितानुकः
विशेष्यनिघ्नवर्गः 3.1.23.2.1
अर्थः - उन्मत्तः


3 मत्त (वि)

हृष्टे मत्तस्तृप्तः प्रह्लन्नः प्रमुदितः प्रीतः
विशेष्यनिघ्नवर्गः 3.1.103.1.2
अर्थः - प्रमुदितः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue