अमरकोषसम्पद्

         


Search amarakosha: मदन. Page 1

1 मदन (पुं)

मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः
स्वर्गवर्गः 1.1.25.1.1
अर्थः - कामदेवः
kamadeva


2 मदन (पुं)

शल्यश्च मदने शक्रपादपः पारिभद्रकः
वनौषधिवर्गः 2.4.53.1.2
अर्थः - मयनफलवृक्षः


3 मदन (पुं)

मातुलो मदनश्चास्य फले मातुलपुत्रकः
वनौषधिवर्गः 2.4.78.1.2
अर्थः - धत्तूरः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue