अमरकोषसम्पद्

         


Search amarakosha: मधु. Page 1

1 मधु (पुं)

स्यात्तपस्यः फाल्गुनिकः स्याच्चैत्रे चैत्रिको मधुः
कालवर्गः 1.4.15.2.5
अर्थः - चैत्रमासः
Chaitra month


2 मधु (पुं)

मधु क्षौद्रं माक्षिकादि मधूच्छिष्टं तु सिक्थकम्
वैश्यवर्गः 2.9.107.2.1
अर्थः - पुष्पमधुः


3 मधु (नपुं)

मध्वासवो माधवको मधु माध्वीकमद्वयोः
शूद्रवर्गः 2.10.41.1.3
अर्थः - मधुकपुष्पकृतमद्यम्


4 मधु (पुं)

मधु मद्ये पुष्परसे क्षौद्रेऽप्यन्धं तमस्यपि
नानार्थवर्गः 3.3.103.1.1
अर्थः - सुरा


5 मधु (पुं)

मधु मद्ये पुष्परसे क्षौद्रेऽप्यन्धं तमस्यपि
नानार्थवर्गः 3.3.103.1.1
अर्थः - पुष्पमधुः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue