अमरकोषसम्पद्

         


Search amarakosha: मधुर. Page 1

1 मधुर (पुं)

तुवरस्तु कषायोऽस्त्री मधुरो लवणः कटुः
धीवर्गः 1.5.9.1.3
अर्थः - मधुररसः


2 मधुर (वि)

स्वादुप्रियौ च मधुरौ क्रूरौ कठिननिर्दयौ
नानार्थवर्गः 3.3.192.1.1
अर्थः - मधुरम्


3 मधुर (वि)

स्वादुप्रियौ च मधुरौ क्रूरौ कठिननिर्दयौ
नानार्थवर्गः 3.3.192.1.1
अर्थः - प्रियम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue