अमरकोषसम्पद्

         


Search amarakosha: मध्यम. Page 1

1 मध्यम (पुं)

निषादर्षभगान्धारषड्जमध्यमधैवताः
नाट्यवर्गः 1.7.1.1.5
अर्थः - मध्यमस्वरः


2 मध्यम (पुं)

प्रत्यन्तो म्लेच्छदेशः स्यान्मध्यद्देशस्तु मध्यमः
भूमिवर्गः 2.1.7.2.4
अर्थः - भारतभूमेः मध्यदेशः


3 मध्यम (पुं-नपुं)

मध्यमं चावलग्नं च मध्योऽस्त्री द्वौ परौ द्वयोः
मनुष्यवर्गः 2.6.79.2.1
अर्थः - देहमध्यः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue