अमरकोषसम्पद्

         


Search amarakosha: मध्यमा. Page 1

1 मध्यमा (स्त्री)

स्यान्मध्यमा दृष्टरजास्तरुणी युवतिः समे
मनुष्यवर्गः 2.6.8.2.1
अर्थः - प्रथमप्राप्तरजोयोगा


2 मध्यमा (स्त्री)

मध्यमानामिका चापि कनिष्ठा चेति ताः क्रमात्
मनुष्यवर्गः 2.6.82.2.1
अर्थः - मध्याङ्गुली




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue